Month: September 2019

कुक्कुर किं ते नैपुण्यम्? -२

कुक्कुर किं ते नैपुण्यम्? -२ चोरं दृष्ट्वा बुक्कामि । -२ बिडाल किं ते नैपुण्यम्? -२ मूषिकवृन्दं प्रतिहृन्मि । -२ कोकिल किं ते नैपुण्यम्? -२ वसन्तकाले कूजामि । -२ मयूर किं ते नैपुण्यम्? -२ मनोज्ञरीत्या नृत्यामि । -२ उष्ट्रकं किं...

Read More

उदात्तलक्ष्यं स्यादस्माकं

💞उदात्तलक्ष्यं स्यादस्माकं पुरतो गमनार्थम् महत्त्वभूदादर्शोस्माकं स्यादनुगमनार्थम् । तदोदियान्नव पक्षद्युतयं दृढं तथा दीप्तं विदूरतेजो लोकेष्वपि सञ्चरितुमितः शक्तम् ।। 💞1. असाध्यमिति न हि किमपि मनुष्यो यदीह निश्चिनुयात् यदि...

Read More

Close