Month: November 2019

धनं-बलम्

धनं-बलम् गर्वाय परपीडायै दुर्जनस्य धनं बलम् । सज्जनस्य तु दानाय रक्षणाय च ते सदा ।। दुर्जन व्यक्तीचे धन स्वतःचा अहंकार जोपासण्यासाठी आणि बल हे दुसऱ्यांना त्रास देण्यासाठी असते . याऊलट सज्जन माणसाचे धन हे दुसऱ्यांना मदत...

Read More

रुचिपूर्णपाकः

ll वन्दे मातरम् ll किञ्चित् हसामः l 😊 पत्नी – (क्रोधेन) सः भिक्षुकः बहुः गर्विष्ठः दृश्यते l किम् अभवत् l भवती कथं जानाति ? पत्नी – ह्यः अहं तं रोटिका शाकं च दत्तवती l अद्य तेन एकं पुस्तकं मह्यं दत्तम् l पतिः –...

Read More

सभासमाना सहसा परागात्

।।श्रीमते रामानुजाय नमः।। सभासमानासहसापरागात् सभासमाना सहसा परागात् । überprüfen sie diesen link hier सभासमाना सहसापरागात् सभासमाना सहसापरागात् ॥ –चित्रकाव्यम् अयं श्लोकः चतुर्भिः पदैः भागैः वा रचितः अस्ति । प्रत्येकस्मिन् पादे...

Read More

कन्या

दशपुत्रसमा कन्या दशपुत्रान्प्रवर्धयन्। यत्फलं लभते मर्त्यस्तल्लभ्यं कन्ययैकया॥ अर्थात्- अकेली कन्या ही दश पुत्रों के समान है। दश पुत्रों के लालन पालन से जो फल प्राप्त होता है वह अकेले कन्या के पोषण से ही प्राप्त हो जाता है। The...

Read More

सर्वे हसन्ति

शिक्षकः एकं छात्रम् उद्दिश्य आदिष्टवान् भोः छात्र! त्वम् एकं वाक्यं वद genericforgreece.com! यद् वाक्यं श्रुत्वा सर्वे हसन्ति परन्तु यं वदति सः न हसति। छात्रः- श्रीमन्! भवतः ऊरुकस्य शृङ्खला उद्घाटिता...

Read More

Close