Month: November 2019

मित्रस्य रक्षणम्

लघ्वी कथा!! एकदा द्वे मित्रे युगपत् वनं गच्छन्तौ आस्ताम्! गमनसमये मार्गे तौ एकं भाल्लुकं दृष्टवन्तौ ! भाल्लुकः तौ दृष्ट्वा धावित्वा तयोः पुरतः आगतवान् आसीत्! तौ तं भाल्लुकं दृष्ट्वा एकः वृक्षस्य उपरि आरुढवान् अन्यश्च वृक्षस्य...

Read More

हस्तिनापुरराजसभायां भगवतः श्रीकृष्णस्य विश्वरूपदर्शनम्

शान्तिप्रस्तावं नीत्वा भगवान् श्रीकृष्णः हस्तिनापुरं गतवान् आसीत्! राजसभायां पितामह भीष्मः, कृपाचार्यः, महात्मा विदुरः, आचार्य द्रोणः,च सर्वे महान्तः जनाः वीराः योद्धाः च उपविष्टवन्तः आसन्! अहंकारी दुर्योधनः दुःश्वासनः चापि...

Read More

धीरः subhashitam

धीरः अङ्गणवेदी वसुधा कुल्या जलधिः स्थली च पातालम् । वल्मिकः च सुमेरुः* कृतप्रतिज्ञस्य धीरस्य ॥ आपल्या प्रतिज्ञेवर दृढ असणाऱ्या धीरगंभीर मनुष्यासाठी ही वसुंधरा घरासमोराच्या अंगणासारखी , महासागर हा नदीच्या कालव्यासारखा , पाताळ...

Read More

Human value

येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः । ते मर्त्यलोके भुविभारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥ ज्या लोकांकडे न कोणती विद्या आहे न त्यांनी कोणते तप केले आहे , न त्यांची दान देण्याची प्रवृत्ति आहे न कोणते ज्ञान...

Read More

Close