Month: November 2019

Parents, Friend

माता मित्रं पिता चेति स्वभावात् त्रतयं हितम् । कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥ आई , वडील आणि मित्र हे आपले स्वाभाविक हितचिंतक असतात . या व्यतिरिक्त कोणी जर आपलं भलं करत असेल तर त्यात निश्चितच त्याचा काही न काही निहीत...

Read More

Gain

विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम्। अमित्रादपि सद्वृत्तं अमेध्यादपि कांचनम्॥ भावार्थ – विष से भी मिले तो अमृत को स्वीकार करना चाहिए, छोटे बच्चे से भी मिले तो सुभाषित (अच्छी सीख) को स्वीकार करना चाहिए, शत्रु से भी मिले...

Read More

Who is in room?

एकस्य कृपणस्य महान् रोगः अभवत्। बहूनि दिनानि यावत् सः शय्यायाः उत्थितुम् एव न शक्नोति स्म। सः मृत्योः प्रतीक्षां कुर्वन् आसीत्। सः तस्य पत्नीं आहूय अयि प्रिये! भवति कुत्र अस्ति? तस्य पत्नी तस्य समीपम् आगत्य हे नाथ! अहं तु अस्मि...

Read More

Insane

मूढचेतस् अनाहूतः प्रविशति अपृष्टो बहु भाषते । अविश्वस्ते विश्वसिति मूढचेता नराधमः ॥ जे लोक कोणी न बोलावताच कोणत्याही ठिकाणी जातात , जे कोणी काही न विचारताच खूप जास्त बोलतात , विश्वास न ठेवण्यासारख्या व्यक्तींवर विश्वास ठेवतात ,...

Read More

Relative

उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे। राजद्वारे श्मशाने च य: तिष्ठति स बान्धवः॥ वह जो हमारे आनंद एवं दुःख के समय, दुर्भिक्ष, युद्ध, राजा के न्यायालय, अथवा मृत्यु पर्यन्त भी साथ रहे, वही सच्चा मित्र...

Read More

Close