Month: November 2019

Telling lies

विद्यालये शिक्षकः छात्रान् पाठं पाठयति स्म! पाठस्य नाम आसीत् मिथ्यावादी मेषपालकः इति! सः मेषपालकः प्रतिदिनं मिथ्या वदति स्म! व्याघ्रः आगच्छति व्याघ्रः आगच्छति इति चित्कारं कृत्वा ग्रामस्य जनान् प्रतिदिनम् आह्वयति स्म! ग्रामस्य...

Read More

Mrityunjaya kavacam

|| मृत्युंजय कवचं || 〰️🌼〰️〰️🌼〰️ भैरव उवाच : 〰️〰️〰️〰️ श्रृणुष्व परमेशानी कवचम मनमुखोदिथं महा मृत्यंजयस्यास्य न देयं परमद्धभुतं || १|| यम दृत्वा यम पठित्वा च यम श्रृत्वा कवचोतमम त्रैलोक्याधिपठिर भुत्वा सुखितोस्मि महेश्वरी. ||२||...

Read More

Ramashtotrashatanama stotram

श्रीरामाष्टोत्तरशतनामस्तोत्रम् -२ सहस्रशीर्ष्णे वै तुभ्यं सहस्राक्षाय ते नमः। नमस्सहस्रहस्ताय सहस्रचरणाय च ॥१॥ नमो जीमूतवर्णाय नमस्ते विश्वतोमुख!। अच्युताय नमस्तुभ्यं नमस्ते शेषशायिने॥२॥ नमो हिरण्यगर्भाय पंचभूतात्मने नमः। नमो...

Read More

Sarasvati kavacha

।।सरस्वती कवच॥। 〰️〰️〰️〰️〰️〰️〰️〰️〰️〰️〰️〰️〰️ 👉।।ब्रह्मोवाच।। श्रृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम्। श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम्।। उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वमे। रासेश्वरेण विभुना वै रासमण्डले।।...

Read More

Lakshminarayana Stotram

श्रीलक्ष्मीनारायणस्तोत्रम् श्रीनिवास जगन्नाथ श्रीहरे भक्तवत्सल। लक्ष्मीपते नमस्तुभ्यं त्राहि मां भवसागरात्।।१।। राधारमण गोविंद भक्तकामप्रपूरक नारायण नमस्तुभ्यं त्राहि मां भवसागरात्।।२।। दामोदर महोदार सर्वापत्तिनिवारण। हृषीकेश...

Read More

Close