Month: November 2019

Color TV

ग्राहकः – किम् अत्र वर्णमयं दूरदर्शनम् उपलभ्यते? विक्रेता – आम्… ग्राहकः – अस्तु… अहं नीलम् एकम् इच्छामि… Customer- Is color TV available here? Vendor- Yes… Customer- ok… I...

Read More

गो-गोपालयोर्मध्ये कः भेदः?

अध्यापकः – गो-गोपालयोर्मध्ये कः भेदः? छात्रः – श्रीमन् slovenska-lekaren.com! गौः शुद्धं दुग्धं ददाति, गोपालः जलमिश्रितं दुग्धं ददाति… Teacher – What’s the difference between cow and the milkman?...

Read More

Parents Duty

माता शत्रुः पिता वैरी येनवालो न पाठितः। न शोभते सभामध्ये हंसमध्ये वको यथा।। जो माता व् पिता अपने बच्चों को शिक्षा नहीं देते है वो तो बच्चों के शत्रु के सामान हैं। क्योंकि वे विद्याहीन बालक विद्वानों की सभा में वैसे ही तिरस्कृत...

Read More

वैद्यः

😃😃😃 वैद्यः–(शल्यचिकित्सायाः उत्पीठिकायाः समीपं स्वस्य कृते वाक्यमेकं वदति ) भोः देशपाण्डेवर्य मा बिभेतु।🤫 रुग्णः–धन्यवादः वैद्यमहोदयेभ्यः😊 किन्तु मम नाम देशपाण्डे नास्ति भोः🤔 वैद्यः–आम् जानाम्यहम्।😊 मम नाम...

Read More

आज्ञाकारी नचिकेता

नचिकेता आसीत् मातापित्रोः महान् आज्ञाकारी पुत्रः। तस्य पिता आसीत् प्रसिद्धः स्वामी बजस्रवा। एकदा स्वामी बजस्रवा महतः यज्ञस्य आयोजनं कृतवान् आसीत्। यज्ञस्य समाप्तेः परं बजस्रवा स्वस्य गोशालायाः वृद्धाः धेनूः ब्राह्मणाय दानरूपेण...

Read More

Close