Month: December 2019

यस्य षष्ठी

।।श्रीमते रामानुजाय नमः।। प्रहेलिका यस्य षष्ठी चतुर्थी च विहस्य च विहाय च । अहं कथं द्वितीया स्यात् द्वितीया स्यामहं कथम् ।। यस्य = पुरुषस्य (वरस्य), विहस्य च विहाय च = एतौ शब्दौ, षष्ठी चतुर्थी च स्यात् = विहस्य इति षष्ठी, विहाय...

Read More

साधुः

यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः । चित्ते वाचि क्रियायां च साधुनामेकरूपता ।। सत्पुरुष तेच बोलतात जे त्यांच्या मनात असतं . ते जे बोलतात तसंच ते वागतात . सत्पुरुषांचे मन , वचन आणि कर्म यात एकरुपता असते . अच्छे लोग वही बात...

Read More

Exercise

न चैनं सहसाक्रम्य जरा समधिरोहति। स्थिरीभवति मांसं च व्यायामाभिरतस्य च॥ व्यायामी मनुष्य पर बुढ़ापा सहसा आक्रमण नहीं करता, व्यायामी पुरुष का शरीर और हाड़ मांस सब स्थिर होते हैं। Old age does not attack the exercising man suddenly....

Read More

असमराज्यस्य इतिहासः

असमराज्यस्य इतिहासः! आहोमवंशस्य प्रथमः राजा आसीत् चुकाफा। जयध्वजसिंहस्य राजत्वकाले यवनानां सेनापतिः मीरजुमला १६६२ ख्रिष्टाब्दे असमराज्यस्योपरि आक्रमणं कृतवान् आसीत्। जयध्वजसिंहस्य राजत्वकाले एव १६६७ ख्रिष्टाब्दे आहोमसेनापतिः...

Read More

साधुः

साधुः यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः । चित्ते वाचि क्रियायां च साधुनामेकरूपता ।। सत्पुरुष तेच बोलतात जे त्यांच्या मनात असतं . ते जे बोलतात तसंच ते वागतात . सत्पुरुषांचे मन , वचन आणि कर्म यात एकरुपता असते . अच्छे लोग...

Read More

Close