Month: December 2019

कुपिता भार्या

ll वन्दे मातरम् ll किञ्चित् हसामः l मित्रद्वयं जल्पनं कुर्वन्तौ आस्ताम् l प्रथमम् – मम भार्या बहुः कोपिष्ठा अस्ति l क्षुद्रतम कारणेन सा क्रोधिता भवति l द्वितियम् – मम भार्या अपि कोपिष्ठा आसीत् l किन्तु अधुना सा...

Read More

आत्म-बोधः

आत्म-बोधः कः कालः कानि मित्राणिकः देशः कौ व्ययागमौ । कस्याहं का च मे शक्तिः इति चिन्त्यं मुहुर्मुहुः ॥ कोणतेही कृत्य करण्याआधी काळ कोणता आहे ? मित्र कोण आहेत ? स्थान कोणते आहे ? आय-व्यय कशी आहे ? मी कोणाची शक्ती आहे ? माझी शक्ती...

Read More

Durga

जयन्ती मङ्गला काली भद्रकाली कपालिनी। दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते॥  भावार्थ : जयन्ती, मंगला, काली, भद्रकाली, कपालिनी, दुर्गा, शिवा, धात्री, स्वाहा और स्वधा – इन नामों से प्रसिद्ध जगदम्बिके ! आपको...

Read More

Exercise

रमक्लमपिपासोष्णशीतादीनां सहिष्णुता। आरोग्यं चापि परमं व्यायामदुपजायते॥ श्रम थकावट ग्लानि (दुःख) प्यास शीत (जाड़ा) उष्णता (गर्मी) आदि सहने की शक्ति व्यायाम से ही आती है और परम आरोग्य अर्थात् स्वास्थ्य की प्राप्ति भी व्यायाम से ही...

Read More

मननयोग्याः विषयाः

-केचन मननयोग्याः विषयाः- १. सकामभावेन किमपि प्राप्त्यर्थं वा भगवतः भक्तिः साध्यते चेत् तावत्तु भगवान् भक्ताय ददाति एव। परन्तु निस्स्वार्थतया भक्तिः साध्येत चेत् तस्मै भगवान् तावत् दद्यात् यावत् सः निर्वोढुं न शक्नुयात्। २. यस्मै...

Read More

Close