Year: 2019

मम विश्वासः

एकस्य धनिकस्य गृहम् एकः चोरः चोरयितुं गतवान्। तस्य गृहस्य अन्तः यत्र शेवधिः स्थापितः आसीत् तस्य उपरि लिखितम् आसीत् ४५६ एतान् अङ्कान् नोदयति चेत् शेवधेः द्वारम् उद्घाटितं भविष्यति इति। यदा सः चोरः एतान् अङ्कान् नोदितवान् तदा...

Read More

Who is pandita?

अर्थम् महान्तमासाद्य विद्यामैश्वर्यमेव वा। विचरत्यसमुन्नद्धो य: स पंडित उच्यते॥ अर्थात- जो व्यक्ति विपुल धन-संपत्ति, ज्ञान, ऐश्वर्य, श्री इत्यादि को पाकर भी अहंकार नहीं करता, वह ज्ञानी कहलाता है। The person who does not even ego...

Read More

पुरुषार्थः

यथा ह्येकेन चक्रेन न रथस्य गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिद्ध्यति ।। ज्या प्रमाणे केवळ एक चाकाने रथाला गती प्राप्त होणे शक्य नाही , त्याच प्रमाणे पुरुषार्थ आणि परिश्रमाविना केवळ दैवाच्या भरवश्यावर कार्यसिद्धी होणे...

Read More

मनिमूषककथा

लघ्वी कथा! एकस्मिन् वने एकः मुनिः निवसति स्म। कश्चन मूषकः यः मार्जारात् विभेति स्म। सः मूषकः एकदा मुनेः समीपम् आगत्य अकथयत्- हे मुने! एकः मार्जारः मां खादितुम् उद्यतः। कृपया मां रक्षतु इति। मुनिः अवदत्- त्वमपि मार्जारः भव इति।...

Read More

कति देशाः सन्ति?

शिक्षकः छात्रान् पृच्छति- भोः छात्राः! वदन्तु अस्यां पृथिव्यां कति देशाः सन्ति? एकः छात्रः झटिति उत्थाय उत्तरितवान् एकः एव देशः अस्ति। सः अस्माकं भारतदेशः। शिक्षकः- तर्हि अमेरिका, न्यूजीलैंड, फ्रान्स, आफ्रिका, आस्ट्रेलिया...

Read More

Close