Year: 2019

भविष्यत्काले किं रूपम्

शिक्षकः – सुरेश! ‘अहं धूमवर्तिकां पिबामि’ – इति वाक्यस्य भविष्यत्काले किं रूपं भवति? सुरेशः – गुरो! भवतः ‘कैन्सर’-व्याधिः भविष्यति।...

Read More

काव्यं किमर्थं न लिखति?

मित्रम् – किं भो ! इदानीं काव्यं किमर्थं न करोषि ? किं अभवत् ? कविः – यस्याः कृते काव्यं कुर्वन् आसम् , तस्याः विवाहः अभवत् । मित्रम् – रे भो ! तस्याः स्मरणं कृत्वा अद्यापि काव्यं लिखतु , सम्यक् भवेत् । कविः...

Read More

तरणं जानासि वा?

अनिलः- भोः सुनिल! त्वं तरणं जानासि वा? सुनिलः- नैव। मया कदापि न अभ्यसिता तरणकला। अनिलः- तरणं न जानासि त्वम्! अस्माकं गृहस्य शुनकः अपि तरणं जानाति। सुनिलः- त्वं जानासि वा तरणम्? (अनिलम् उद्दिश्य) अनिलः- आम्। अहं तु जानामि एव।...

Read More

Virtuous man is always polite

नमन्ति फलिनो वृक्षाः नमन्ति गुणिनो जनाः। शुष्ककाष्ठश्च मूर्खश्च न नमन्ति कदाचन॥ जिस प्रकार से फलों से लदी हुई वृक्ष की डाल झुक जाती है उसी प्रकार से गुणीजन सदैव विनम्र होते हैं किन्तु मूर्ख उस सूखी लकड़ी के समान होता है जो कभी...

Read More

Tired and Resting

श् …श्…श्… शान्तिः सः विश्रमति । = वह विश्राम कर रहा है। He is resting. ह्यः धावनस्पर्धा आसीत्। = कल दौड़ स्पर्धा थी। Yesterday was the race event. स्पर्धायां सः भागं गृहीतवान्। = स्पर्धा में उसने भाग लिया Вона...

Read More

Close