Year: 2020

निबद्धव्य

न कश्चित् कस्यचित मित्रंन कश्चित् कस्यचित रिपु: ।अर्थतस्तु निबध्यन्तेमित्राणि रिपवस्तथा ।। न कोणी कोणाचा शत्रू असतो न कोणी कोणाचा मित्र . परिस्थितीवश लोक एकमेकांचे मित्र किंवा शत्रू बनतात . न कोई किसी का मित्र होता हैं , और न...

Read More

दूरस्थोऽपि न दूरस्थ:

🎱🎱🎱🎱🎱🎱🎱🎱🎱 दूरस्थोऽपि न दूरस्थ:यो यस्य हृदि संस्थितः ।समीपस्थोऽपि दूरस्थ:यो यस्य हृदि न स्थितः ।।💙💙💙💙💙💙💙💙💙ज्या व्यक्तीला हृदयात स्थान असते ती व्यक्ती दूर असूनही जवळच असते आणि जिला हृदयात स्थान नसते ती व्यक्ती समोर असूनही बरीच दूर...

Read More

त्वं सर्वेषां कार्यम् करोषि

संस्कृत वाक्य अभ्यासः~~~~~~गतदिने सः बहु उग्र: जातः ।= कल वह बहुत उग्र हो गया था ।Yesterday he was very angry.Вчора він був дуже злий. मम कार्यालयम् आगत्य माम् अवदत्= मेरी ऑफिस में आकर मुझसे बोलाCame to my office and told...

Read More

मशकः

एकदा रात्रौ बिमलः शयनं कर्तुं स्वप्रकोष्टं गतवान्।तदा एव एकः मशकः आगत्य तं दंशितवान्। तदा सः कुपितः सन् तं मशकं हन्तुम् उद्यतः अभवत्। अपिच सः हस्ते पादुकामेकां गृहीत्वा तस्य मशकस्य पृष्ठतः धावन् आसीत्। समस्तरात्रौ सः मशकं हन्तुं...

Read More

स्वीकरोतु पञचलक्षरुप्यकाणि

युवकः–भवतः पुत्रीम् अहम्………… युवत्याः पिता—(चित्रपटस्य सदृशम्)अस्तु इतः पुरतः मा वदतुस्वीकरोतु पञचलक्षरुप्यकाणिअनन्तरं गच्छतु मे पुत्र्याः जीवनात् बहिर्।😡 युवकः—धन्यवादः पितृव्ययाय🙏🏻किन्तुअहं तु भवतः पुत्र्याः...

Read More

Close