Month: January 2020

Whom do we listen?

ll वन्दे मातरम् ll जवाहरलाल नेहरुः उक्तवान् … आलसः एव मनुष्याणां महान् रिपुः इति l म. गान्धिः उक्तवान् …. सदा शत्रोपरि अपि प्रेमं करोतु l अधुना कथयतु , कस्य शृणुयाम् ? गान्धिः महोदयस्य वा नेहरुः महोदयस्य ?...

Read More

विवाहः जातः वा?

अपरिचितदूरवाणीक्रमाङ्कतः कापि महिला अवदत्……. भवतः विवाहः जातः वा?😝 पुरुषः—न किन्तु भवती का lekarna-slovenija.com/?😜 महिला— भवतः पत्नी। प्रथमं भवान् गृहमागच्छतु इदानीम्😡 दर्शना...

Read More

नूतनं संशोधनं कृतम्

ह्यः मया एकं नूतनं संशोधनं कृतम्। शीतकाले यदि कस्यापि उपरि शीतलं जलं पातयति चेत् सः शीघ्रमेव उष्णः भवेत्। 😁😁...

Read More

False pride, half knowledge

अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्माSपि तं नरं न रञ्जयति ।। एखाद्या अज्ञानी व्यक्तीला समजावणं सहज शक्य आहे . तर ज्ञानी व्यक्तीला समजावणं त्याहूनही सोपं आहे . परंतु आपल्या अर्धवट ज्ञानाचाच गर्व...

Read More

Need binds friends and enemies

न कश्चित् कस्यचित मित्रं न कश्चित् कस्यचित रिपु: । अर्थतस्तु निबध्यन्ते मित्राणि रिपवस्तथा ।। न कोणी कोणाचा शत्रू असतो न कोणी कोणाचा मित्र . परिस्थितीवश लोक एकमेकांचे मित्र किंवा शत्रू बनतात . न कोई किसी का मित्र होता हैं , और न...

Read More

Close