Month: January 2020

Self is the friend of the self

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुः आत्मैव रिपुरात्मनः ॥ आत्म्यानेच आत्म्याचा उद्धार करा . आत्म्याचे दमन करुन त्याला अधःपतित किंवा खिन्न होऊ देऊ नका . कारण आत्माच आत्म्याचा मित्र आहे आणि आत्माच...

Read More

Women are respected

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः। यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः।। [यत्र तु नार्यः पूज्यन्ते तत्र देवताः रमन्ते, यत्र तु एताः न पूज्यन्ते तत्र सर्वाः क्रियाः अफलाः (भवन्ति)।] जहां स्त्रीजाति का...

Read More

क्रियासिद्धिस्सत्वे भवति महतां नोपकरणे ।

क्रियासिद्धिस्सत्वे भवति महतां नोपकरणे ।सेवादीक्षित ! चिरप्रतिज्ञ ! मा विस्मर भोस्सृक्तिम् ॥ न धनं न बलं नापि सम्पदा न स्याज्जनानुकम्पासिद्धा न स्यात् कार्यभूमिका न स्यादपि प्रोत्साहःआवृणोतु वा विघ्नवारिधिस्त्वं मा विस्मर...

Read More

अवनितलं पुनरवतीर्णा स्यात्

अवनितलं पुनरवतीर्णा स्यात्संस्कृतगङ्गाधाराधीरभगीरथवंशोऽस्माकंवयं तु कृतनिर्धाराः॥ निपततु पण्डितहहरशिरसिप्रवहतु नित्यमिदं वचसिप्रविशतु वैयाकरणमुखंपुनरपि वहताज्जनमनसिपुत्रसहस्रं समुद्धृतं स्यात्यान्तु च जन्मविकारः॥ धीरभगीरथ …॥...

Read More

महाभारतस्य युद्धसम्बन्धि एका महत्वपूर्णा कथा

महाभारतस्य युद्धे प्रायः विश्वस्य सर्वे राजानः सैनिकाश्च भागं गृहीतवन्तः आसन्। तस्मिन् युद्धे केवलं रुक्मिणी बलरामः च भागं न गृहीतवन्तौ आस्ताम्। परन्तु इतोपि एकः महाराजः आसीत् यः युद्धे भागं न गृहीतवान् आसीत् सः उडुपी-नगरस्य...

Read More

Close