दुष्टव्यापारः

एक: व्यापारी आसीत्।स: ग्रामे लघु कुटीरे वसति स्म।एकदिनं रात्रि समय:।शीताकाल:।वृष्ठि अपि भवति स्म। कंपमान: स:व्यापारी कुठीरस्य अन्ते एककोने उपविशति स्म। किञ्चित् कालानन्तरं एक: उष्ठ्र: कुठीरसमीपे उपविशति स्म।शीतलात् कंपमान: अस्ति...

Read More