Year: 2020

The mind of the wicked

सम्पत्तौ कर्कशं चित्तं खलस्यापदि कोमलम्। शीतलं कठिनं चायस्तप्तं मृदु भवत्ययः ॥ #दृष्टान्तकलिकाशतकम् ७९ The mind of the wicked is hard during abundance, and soft in difficulty. Iron is hard when cool and softens when...

Read More

Burning, camphor emanates fragrance

स्वभावं न जहात्येव साधुरापद्गतोऽपि सन्। कर्पूरः पावकस्पृष्टः सौरभं कुरुतेतराम्॥ #दृष्टान्तकलिकाशतकम् ३७ Good people never lose their composure even in the worst distress. Even while burning, camphor emanates...

Read More

Serving Guru

गुरुं प्रयोजनोद्देशादर्चयन्ति न भक्तितः । दुग्धदात्रीति गौर्गेहे पोष्यते न तु धर्मतः ॥ #दृष्टान्तकलिकाशतकम् They serve Guru with the aim of (getting)some benefit,but not out of devotion https://rankhaya.com/.(And example)A cow...

Read More

बोधकथा

एकदा एकः महाराजः कुत्रचित् गमनाय नौकाम् आरुढवान् आसीत्। तेन सह तस्य एकः शुनकः अपि आसीत्। नौकायां बहवः यात्रिकाः आसन् अपिच तैः सह नौकायाम् एकः दार्शनिकः अपि आसीत्। शुनकः कदापि नौकां न आरुढवान् अतः सः नौकायाः उपरि इतस्ततः कूर्दनं...

Read More

Engaged in making tea

वह खाना खाने में व्यस्त है। स: भोजने आसक्त: अस्ति। He is busy eating food. नेता नोट गिनने में लगा है। नेता रूप्यकाणि गणने व्यापृत: अस्ति। The leader is busy counting the notes. माता खरीदारी करने में लगी है। माता क्रयणे युक्ता...

Read More

Close