Year: 2020

Do every day

सः बहु आग्रहं करोति। = वह बहुत आग्रह कर रहा है। He is very insistent. वारं वारम् आग्रहं करोति। = बार बार आग्रह कर रहा है । Is urging again and again. अहं निषेधयामि तथापि आग्रहं करोति। = मैं मना कर रहा हूँ फिर भी आग्रह कर रहा है।...

Read More

Enemies are found always

मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनां । लुब्धकधीवरपिशुनाः निष्कारणमेव वैरिणो जगति ।। मृग , मासे आणि सज्जन व्यक्ती अनुक्रमे गवत , पाणी आणि जे काही त्यांना उपलब्ध होईल त्यावर संतोष मानून आपले जीवनयापन करीत असतात . तरीही या...

Read More

बुद्धिमान् बालकः

कश्चन बालकः आसीत्। तस्य नाम कमलः इति। सः कमलः शिरस्त्राणि क्रीणाति तेषां विक्रयणं च करोति स्म। एकदा सः शिरस्त्राणां विक्रयणार्थं विपणिं गच्छति स्म। मार्गे अरण्यम् आसीत्। सः पादाभ्यां गच्छन् आसीत् अतः सः श्रान्तः अभवत्। अरण्ये सः...

Read More

महिमा साधूनाम्

तद्वाग्विसर्गे जनताघविप्लवे यस्मिन् तिश्लेकमवद्धवत्यपि । नामान्यनन्तस्य यशोऽङ्कितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः ॥ संतपुरुष कुठलंही साहित्य ऐकतात , गातात किंवा त्याचा स्वीकार करतात . मग ते योग्य रितीने पदबद्ध केलेलं का...

Read More

Close