Year: 2020

What is beauty?

कोकिलानां स्वरो रूपं स्त्रीणां रूपं पतिव्रतम् । विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥ The cuckoo’s beauty is in its voice, woman’s beauty is in her dedication to husband (pativrata)Knowledge is embellishment for an ugly...

Read More

संयमः

आपदां कथितः पन्थाः इन्द्रियाणामसंयमः । तज्जय: संपदाम् मार्गः येनेष्टं तेन गम्यताम् ॥ इंद्रियांवर संयम नसणे हे आपत्तींचा मार्ग आहे आणि इंद्रियांवर विजय मिळवणे हा सुख-संपत्तीचा मार्ग आहे . ज्याला जो मार्ग योग्य वाटतो , त्याने त्या...

Read More

कदा कथाः लिखति?

एकः प्रसिद्धो लेखकः आसीत्। एकदा एकः पत्रकारः तं लेखकं पृष्टवान् हे महोदय! भवान् आदिनं किं किं कार्यं करोति? अपिच कालयापनं कथं करोति? लेखकः- अहं प्रातःकाले षड्वादने उत्तिष्ठामि। तत्पश्चात् स्नानं कृत्वा अटनाय बहिः गच्छामि। ततः...

Read More

Close