Year: 2020

Six icons in the gentle men

मुखं प्रसन्नं विमला च दृष्टि: कथाऽनुरागो मधुराच वाणी । स्नेहोऽधिक: सम्भ्रमदर्शनञ्च सदानुरक्तस्य जनस्य लक्ष्म: ॥ मुख पर प्रसन्नता, प्रेमवार्षिणी दृष्टि, बातों में प्रीति, वाणी में मधुरता, अत्यंत स्नेह, बारम्बार देखना। ये छ: चिन्ह...

Read More

वृत्तिभयं कुतः

बुद्धिः प्रभावः तेजश्च सत्वमुत्थानमेव च । व्यवसायश्च यस्यास्ति तस्य वृत्तिभयं कुतः ।। जी व्यक्ती बुद्धीमान , प्रभावशाली , तेजस्वी , आपल्या उन्नतीसाठी सतत प्रयत्नशील असेल , आणि एखादा व्यवसायही करीत असेल , त्याला उदरनिर्वाहाचे भय...

Read More

चपलः मार्जारः

मदनस्य गृहे एकः चपलः मार्जारः आसीत्। सः मार्जारात् त्रस्तः भवति स्म। एकदा सः चिन्तितवान् यत् एतं मार्जारं कुत्रापि त्यक्त्वा आगच्छामि इति। परेद्युः सः तं मार्जारं गृहीत्वा नीत्वा दूरं त्यक्त्वा आगतवान्। मदनः गृहम् आगत्य...

Read More

रुपम्

कोकिलानां स्वरो रूपं स्त्रीणां रूपं पतिव्रतम् । विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥ कोकिळेचं सौंदर्य तिच्या सुंदर स्वरांमध्ये असतं , स्त्रीचं सौंदर्य तिच्या पातिव्रत्यात असतं , मनुष्य कुरुप असला तरी त्याचं सौंदर्य हे...

Read More

धनस्य गौरवम्

एकदा कुबेरः यज्ञं कर्तुम् इष्टवान्! यज्ञे सर्वे जनाः ,गन्धर्वाः, देवाः च आगच्छेयुः अतः सः सर्वेभ्यः निमन्त्रणं दत्तवान्! अन्ते च सः कैलाशं शिवस्य समीपं गत्वा शिवाय अपि निमन्त्रणं दत्तवान्! भगवान् शिवः ध्यानमग्नः आसीत्! भगवान्...

Read More

Close