Year: 2020

अत्यन्तं शिवभक्तः

कश्चन दरिद्र ब्राह्मणः आसीत्! slovenska-lekaren.com/ सः अत्यन्तं शिवभक्तः आसीत्! प्रतिदिनं सः भगवतः शिवस्य पूजां करोति, ध्यानं करोति स्म! परन्तु तस्य पत्नी अत्यन्तं कोपशीला आसीत्! सा सर्वदा स्वीयां पतिं निन्दति स्म! भवान् आदिनं...

Read More

आततायीः

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ।। गुरु असो किंवा पुत्रवत बालक असो , पित्यासमान वृद्ध असो , ब्राह्मण असो वा कोणी ज्ञानी पुरुष असो . जे अधर्माने दुसऱ्यांना मारत असतील , अशा...

Read More

पादुकयोः सेवा

एकदा बहिः गतः श्रीमन्नारायणः वैकुण्ठम् आगतवान्! स्वभवनं प्रविष्टवान्! तत्र शयनप्रकोष्ठे पादुके विसृज्य सः शेषशयने शयनं कृतवान्! निद्रामग्नः च अभवत्! तदा तत्र स्थितः श्रीमन्नारायणस्य किरीटः पादुके उद्दिश्य अवदत् हे पादुके!...

Read More

Palindromic Sentence

Amazing Sanskrit! The sentence ‘Able was I ere I saw Elba’ is often quoted as a great example of a palindromic sentence in English as it can be read in reverse too. This is said to be created in the 17th century. Now, consider...

Read More

Pen and Notebook

अद्य नूतना लेखनी प्राप्ता = आज नई पेन मिली । Got a new pen today. ∆ लेखन्या किं अलिखत्? = पेन से क्या लिखा ? What did you write with a pen? सर्वप्रथमं गायत्री-मन्त्रं लिखितवान् = सबसे पहले गायत्री मन्त्र लिखा । ∆ लेखनी कुत्र...

Read More

Close