Year: 2020

Coincidence of a crow sitting on the branch

ग्रहाणां चरितं स्वप्नोऽनिमित्तान्युपयाचितम् । फलन्ति काकतालीयं प्राज्ञास्तेभ्यो न बिभ्यति ।। कुंडलीतील ग्रहांचे फेरे, पडलेली स्वप्नं , शकून किंवा अपशकून आणि नवस हे कावळा बसल्यावर फांदी मोडावी त्याप्रमाणे योगायोगानेच फलद्रुप...

Read More

मृत्युभयं न करणीयम्

पुराकाले हस्तिनापुरं परीक्षितराजः पालयति स्म! कस्यचित् मुनेः शापः एवम् आसीत् यत् तस्य परीक्षितराजस्य सर्पदंशने सप्तदिनेभ्यः अन्तरे मरणं भविष्यति इति! तस्मात् सः शुकमहर्षेः मुखात् भागवतकथां शृणोति स्म! षड् दिनानि अतीतानि, श्वः एव...

Read More

सुखम् अनुभवामः

एकः ग्रामः आसीत्! तस्मिन् ग्रामे एकः धनिकः निवसति स्म! सः महान् धनिकः, तस्य एकं सुन्दरं भवनमपि आसीत्! तस्य पत्नी, पुत्राः, सेवकः च आसन्! कृषिभूमिः अपि आसीत्! तस्य सर्वमपि आसीत् चेदपि सः रात्रौ निद्रां एव कर्तुं न अशक्नोत्! एकदा...

Read More

प्रतिदिनं प्रयासं अभ्यासं च कुर्याम

कथा स्वस्य मनः सदा सम्यक् स्थापनीयम् एकदा स्वामी रामकृष्ण परमहंसः स्वं गुरुं तोतापुरी महाराजं पृष्टवान्- भवान् बहु साधनां आराधनां च कृतवान् । ‘ब्रह्म’ इत्यस्य प्राप्तिः अपि जातः। तथापि प्रतिदिनं आसने उपविश्य साधनां...

Read More

निस्स्पृहतया आत्मसमर्पणम्

महाभारतस्य कालः! एकदा महर्षिः नारदः लोकसञ्चारसमये श्रीकृष्णस्य दर्शनार्थं द्वारिकां गतवान्! श्रीकृष्णः अपि यथाशक्यं नारदस्य सत्कारं कृतवान्! अनन्तरं नारदः स्वीयं एकं संशयं निवारणाय भगवन्तं पृष्टवान् भगवन्! भवतः...

Read More

Close