Year: 2020

किं वदामः?

शिक्षकः—-यः श्रोतुं न शक्नोति तं वयं किं वदामः diflucan cena??🤔 एकः छात्रः—किमपि वदन्तु सः न श्रोष्यति।😝...

Read More

नववत्सरोऽयं सर्वस्य शिवप्रद:

न भारतीयो नववत्सरोऽयं तथापि सर्वस्य शिवप्रद: स्यात् । यतो धरित्री निखिलस्य माता तत: कुटुम्बायितमेव विश्वम् ।। यद्यपि यह नव वर्ष भारतीय नहीं है, तथापि सबके लिये कल्याणप्रद हो; क्योंकि सम्पूर्ण विश्व हमारा कुटुम्ब ही तो है pouvez...

Read More

देवः सर्वत्र अस्ति

काशीनगरे एकः पण्डितः वसति। पण्डितसमीपम् एकः शिष्यः आगच्छति। https://lekarna-slovenija.com/gen… शिष्य वदति आचार्य। विद्याभ्यासार्थम् अहम् आगतः। पण्डितः शिष्यबुद्धिपरीक्षार्थं पृच्छति वत्स। देवः कुत्र अस्ति। शिष्यः वदति...

Read More

आसक्तिं विना कर्म करणीयम्

आसक्तिं विना कर्म करणीयम्! कश्चन महाराजः आसीत्! सः बहु कष्टेन राज्यं परिपालयति स्म! प्रजानां हिताय बहुधा प्रयत्नं करोति स्म! तथापि महाराजस्य सर्वदा समस्याः! सः समस्यानां परिहाराय प्रयत्नं करोति किन्तु प्रतिदिनं तस्य नूतनाः...

Read More

सुभाषितरसः

द्राक्षा म्लानमुखी जाता शर्करा चाश्मतां गता । सुभाषितरसस्याग्रे सुधा भीता दिवं गता ।। सुभाषितरसाच्या गोडव्यापुढे लाजेने द्राक्षे कोमेजून गेली , साखर थिजून खडीसाखर झाली आणि अमृत थेट स्वर्गात परत गेले . The essence ( rasa) of a...

Read More

Close