Year: 2020

कुकुटीरे निवासः

एकस्मिन् वने केचन चोराः आसन्! ते वने एकस्मिन् कुटीरे निवसन्ति स्म! प्रतिदिनं ते चोराः लुण्ठनम्, हननम् इत्यादिकं पापकार्यं कुर्वन्ति स्म! तस्मिन् मार्गे ये जनाः गच्छन्ति तान् गृहीत्वा हत्वा तेभ्यः धनानि सम्पादयन्ति स्म...

Read More

Liberation

सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम् । निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ।। सत्संग से वैराग्य, वैराग्य से विवेक, विवेक से स्थिर तत्त्वज्ञान और तत्त्वज्ञान से मोक्ष की प्राप्ति होती है...

Read More

Got a call this morning

अद्य प्रातःकाले एव दूरवाणी आगता = आज सुबह ही फोन आया । I got a call this morning. मम अधिकारिणः गृहे चोरी अभवत् । = मेरे अधिकारी के घर में चोरी हो गई । My officer’s house was stolen. सद्यः एव अहं तत्र अगच्छम् = तुरंत ही मैं...

Read More

Close