Year: 2020

कराग्रे वसते लक्ष्मीः

🚩🚩🚩🚩🚩🚩🚩🚩🚩कराग्रे वसते लक्ष्मी करमध्ये सरस्वती।करमूले तु गोविन्द प्रभाते करदर्शनम्।। 🚩🚩🚩🚩🚩🚩🚩🚩🚩हाथोंके अग्रभागमें लक्ष्मी, मध्यमें श्री सरस्वती एवं हाथोंके मूलमें गोविंदका वास होता है । इसलिए प्रात: उठनेपर प्रथम हाथोंका दर्शन...

Read More

पौरुषम्

विहाय पौरुषं यो हि दैवमेवावलम्बते। प्रासादसिंहवत् तस्य मूर्ध्नि तिष्ठन्ति वायसाः ॥ –यशस्तिलकचम्पूः ३.५० विहाय पौरुषं यः हि दैवम् एव अवलम्बते। प्रासाद-सिंहवत् तस्य मूर्ध्नि तिष्ठन्ति वायसाः ॥ यो हि पौरुषं विहाय दैवम् एव...

Read More

भिक्षायाचनम्

एकः पथिकः भिक्षुकम् उक्तवान् भोः! भवान् किमर्थं भिक्षां याचते? भिक्षायाचनं उत्तमकार्यं नास्ति अतः एतत् त्यजतु। भिक्षुकः- (पथिकम् उद्दिश्य) भवान् कदापि कमपि भिक्षां याचितवान् वा? पथिकः- नैव, अहं कदापि भिक्षां न याचितवान्।...

Read More

तापमापकस्य मूल्यम्

वैद्येन मे पत्न्याः जिह्वायां तापमापकः स्थापितः । ताम् उक्तञ्च किञ्चित् कालपर्यंतम् औष्ठौ पिधाय उपविशतु। cz-lekarna.com पत्नीं तूष्णीं दृष्ट्वा पतिः अनुक्षणमेव वैद्यमहोदयं सानन्देन अपृच्छत् कियत् मूल्यं अस्य यन्त्रस्य भोः??😊...

Read More

न्यायालये वादविवादः

न्यायालये वादविवादश्रवणं प्रचलद् आसीत्। तदा अधिवक्ता उत्थाय न्यायाधीशम् उक्तवान् श्रीमन् genericforgreece.com! न्यायस्य पुस्तकस्य पञ्चदश पृष्ठस्य अनुसारं मम ग्राहकाय शुद्धत्वेन मुक्तिं दद्यात्। न्यायाधीशः- तत् पुस्तकम्...

Read More

Close