Year: 2020

सोढव्यम्

😅😂 “हे सम्बन्धिन्, पुत्रीयं भृशं वात्सल्येन पालितावाभ्याम्। अतः पाकक्रियां न जानात्येषा। किञ्चित् सोढव्या भवद्भिः।” “चिन्ता मास्तु बन्धो, क्लेशलेशोऽपि नास्ति। पुत्रोऽप्येषः आवाभ्याम् अनुरागाधिक्येन वर्धितः। धनार्जनं न जानाति।...

Read More

कथं दन्ताः नष्टाः?

दन्तवैद्यः 👨‍⚕ किमभवत्? कथं दन्ताः नष्टाः? रोगी 🤒 ह्यः पत्न्या दत्तरोटिकाः अतिदृढाः आसन् भोक्तुमेव न योग्याः।। beit-mirkahat.com दन्तवैद्यः 👨‍⚕तर्हि ” खादितुं न शक्नोमि ” इत्येव वक्तव्यम् असीत् खलु! रोगी 🤒 तावदेव...

Read More

हसेम हासयेम

हसेम हासयेम माता हे पुत्र ।पूजार्थं फलमानयतु। पुत्र: अस्तु। माता धनं स्वीकृत्य गच्छतु। पुत्र: कति फलानि आनयानि? माता फलद्वयं क्रीत्वा आनयतु्। पुत्र: आपणं गत्वा फलद्वयं क्रीत्वा गहं प्रति आगच्छति। मार्गे एकं खादित्वा एकफलं एक...

Read More

आवां कुत्र गच्छावः?

ll वन्दे मातरम् ll हसामः l भार्या – नाथ ! शृणोति वा ? ह्यः अहं वैद्यं प्रति गतवती l तदा सः उक्तवान् ” भवत्याः विश्रामस्य आवश्यकता अस्ति l स्थानांतरं कर्तुं स्वित्झर्लंड न्यूजीलन्ड वा गच्छेत् इति l आवां कुत्र गच्छेवः...

Read More

जनाः स्वार्थपराः

इदानीन्तन जनाः बहु स्वार्थपरायणाः भोः।😜 यदा कदाहं यस्मै कस्मै अपि लेखनीं याचे तदा जनाः लेखन्याः पिधानं निष्कास्य ददति।☹️😢 किञ्चिदपि न विश्वसिति भोः। osterreichische-apotheke.com अद्य मत्समीपं 18 लेखन्यः सन्ति पिधानं विना।😜😆😜...

Read More

Close