Author: SanskritToday

स्वीकरोतु पञचलक्षरुप्यकाणि

युवकः–भवतः पुत्रीम् अहम्………… युवत्याः पिता—(चित्रपटस्य सदृशम्)अस्तु इतः पुरतः मा वदतुस्वीकरोतु पञचलक्षरुप्यकाणिअनन्तरं गच्छतु मे पुत्र्याः जीवनात् बहिर्।😡 युवकः—धन्यवादः पितृव्ययाय🙏🏻किन्तुअहं तु भवतः पुत्र्याः...

Read More

Subhashitam

🔶🔶🔶🔶🔶🔶🔶🔶🔶 मूलं भुजंगैः शिखरं विहंगैःशाखां प्लवंङ्गै कुसुमानि भृंगैः ।आश्चर्यमेतत् खलुचन्दनस्यपरोपकाराय सतां विभूतयः ॥💛💛💛💛💛💛💛💛💛चंदनाच्या झाडाच्या मूळंभोवती सापांनी वेढे घातलेले असतात तर शिखरावर पक्षी विश्रांती घेत असतात ....

Read More

Subhashitam

🌾🌾🌾🌾🌾🌾🌾🌾🌾 खलानां कण्टकानां चद्विविधैव प्रतिक्रिया ।उपानन्मुखभङ्गो वादूरतो वा विसर्जनम् ।।🎋🎋🎋🎋🎋🎋🎋🎋🎋दुष्ट व्यक्ती आणि काटे यांचा दोन प्रकारे प्रतिकार करता येतो. एकतर पादत्राणाने त्यांच्या तोंडावर प्रहार करणे किंवा त्यांना बघून...

Read More

स्वामीभक्तः शुभ्रकः(अश्वः)

स्वामीभक्तः शुभ्रकः(अश्वः) च यवनाक्रमणकारिणः कुतुबुद्दीनस्य मृत्युः।। यवनाक्रमणकारी कुतुबुद्दीनः अजमेरस्य विद्रोहात् परं राजस्थानस्य अनेकेषु स्थानेषु नरसंहारं कारितवान् आसीत्। एवं परिस्थितौ तस्य कठोरविरोधः कृतः आसीत् उदयपुरस्य...

Read More

संस्कृतं व्यावहारिकी भाषा भवेत्

संस्कृतं व्यावहारिकी भाषा भवेत् 😁😄😃😀😃😄😁😄😃😀 महिला– आपणिकभ्रातः! रक्तमरिचानि (लाल मिर्च) ददातु । आपणिकः (सेवकम्) — अरे हरित मरिचानि आनय । महिला— भोः भ्रातः! मया तु “रक्तमरिचानि” इति कथितम् आसीत् न तु...

Read More

Close