Author: SanskritToday

Bhagavadgita 1-43, श्रीमद्भगवद्गीता १-४३

श्लोकः दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः। उत्साद्यन्ते जातिधर्माः कुलदर्माश्च शाश्वताः।।१-४३।। सन्धि विग्रहः दोषैः एतैः कुल-घ्नानाम् वर्ण-सङ्कर-कारकैः। उत्साद्यन्ते जाति-धर्माः कुल-दर्माः च शाश्वताः।।१-४३।। श्लोकार्थः...

Read More

Bhagavadgita 1-42, श्रीमद्भगवद्गीता १-४२

श्लोकः सङ्करो नरकायैव कुलघ्नानां कुलस्य च। पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः।।१-४२।। सन्धि विग्रहः सङ्करः नरकाय एव कुल-घ्नानाम् कुलस्य च। पतन्ति पितरः हि एषाम् लुप्त-पिण्ड-उदक-क्रियाः।।१-४२।। श्लोकार्थः सङ्करः...

Read More

Bhagavadgita 1-41, श्रीमद्भगवद्गीता १-४१

श्लोकः अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः। स्त्रीषु तुष्टासु वार्ष्णेय जायते वर्णसङ्करः।।१-४१।। सन्धि विग्रहः अधर्म-अभिभवात्-कृष्ण प्रदुष्यन्ति कुल-स्त्रियः। स्त्रीषु तुष्टासु वार्ष्णेय जायते वर्ण-सङ्करः।।१-४१।।...

Read More

Bhagavadgita 1-40, श्रीमद्भगवद्गीता १-४०

श्लोकः कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः। धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत।।१-४०।। सन्धि विग्रहः कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः। धर्मे नष्टे कुलम् कृत्स्नम् अधर्म अभिभवति उत।।१-४०।। श्लोकार्थः कुल-क्षये...

Read More

Bhagvadgita 1-38 1-39, श्रीमद्भगवद्गीता १-३८ १-३९

श्लोकः यद्यप्येते न पश्यन्ति लोभोपहतचेतसः। कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्।।१-३८।। कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्। कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन।।१-३९।। सन्धि विग्रहः यदि अपि एते न पश्यन्ति...

Read More

Close