Author: SanskritToday

Bhagvadgita 1-37, श्रीमद्भगवद्गीता १-३७

श्लोकः तस्मान्नारहा वयं हन्तुं धार्तराष्ट्रान्स्वबानधवान्। सवजनं हि कथं हत्वा सुखिनः स्याम माधव।।१-३७।। सन्धि विग्रहः तस्मात् न अर्हाः वयम् हन्तुम् धार्तराष्ट्रान् स्वबान्धवान्। स्वजनम् हि कथम् हत्वा सुखिनः स्याम माधव।।१-३७।।...

Read More

Bhagvadgita 1-36, श्रीमद्भगवद्गीता १-३६

श्लोकः निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनारदन। पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः।।१-३६।। सन्धि विग्रहः निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्यात् जनार्दन। पापम् एव आश्रयेत् अस्मान् हत्वा एतान् आततायिनः।।१-३६।।...

Read More

Bhagvadgita 1-35, श्रीमद्भगवद्गीता १-३५

श्लोकः एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन। अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते।।१-३५।। सन्धि विग्रहः एतान् न हन्तुम् इच्छामि घ्नतः अपि मधुसूदन। अपि त्रैलोक्य-राज्यस्य हेतोः किम् नु महीकृते।।१-३५।। श्लोकार्थः हे...

Read More

Bhagvadgita 1-33 1-34, श्रीमद्भगवद्गीता १-३३ १-३४

श्लोकः येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च। त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च।।१-३३।। आचार्याः पितरः पुत्रास्तथैव च पितामहाः। मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा।।१-३४।। सन्धि विग्रहः येषाम्...

Read More

Bhagvadgita 1-32, श्रीमद्भगवद्गीता १-३२

श्लोकः न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च। कं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा।।१-३२।। सन्धि विग्रहः न काङ्क्षे विजयम् कृष्ण न च राज्यम् सुखानि च। किम् नः राज्येन गोविन्द किम् भोगैः जीविेतेन वा।।१-३२।। श्लोकार्थः...

Read More

Close