Author: SanskritToday

Bhagvadgita 1-23, श्रीमद्भगवद्गीता १-२३

श्लोकः योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः। धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः।।१-२३।। सन्धि विग्रहः योत्स्यमानान् अवेक्षे अहं ये एते अत्र समागताः। धार्तराष्ट्रस्य दुर्बुद्धेः युद्धे प्रिय-चिकीर्षवः।।१-२३।।...

Read More

Bhagvadgita 1-22, श्रीमद्भगवद्गीता १-२२

श्लोकः यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्। कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे।।१-२२।। सन्धि विग्रहः यावत् एतान् निरीक्षे अहम् योद्धु-कामान् अवस्थितान्। कैः मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे।।१-२२।। polska-ed.com...

Read More

Bhagvadgita 1-21, श्रीमद्भगवद्गीता १-२१

श्लोकः अर्जुन उवाच। सेनयोरुभयोर्मध्ये रथं स्थापय मे अच्युत।।१-२१।। सन्धि विग्रहः अर्जुनः उवाच। सेनयोः उभयोः  मध्ये रथम् स्थापय मे अच्युत।।१-२१।। श्लोकार्थः अर्जुनः उवाच। हे अच्युत! उभयोः  सेनयोः  मध्ये मे रथम् स्थापय।।१-२१।।...

Read More

Bhagvadgita 1-20, श्रीमद्भगवद्गीता १-२०

श्लोकः अथ व्यवस्थितानदृष्टवा धार्त्रराष्ट्रान् कपिध्वजः। प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः।।१-२०।। हृषीकेशं तदा वाक्यमिदमाह महीपते। सन्धि विग्रहः अथ व्यवस्थितान्-दृष्टवा धार्त्रराष्ट्रान् कपि-ध्वजः। प्रवृत्ते...

Read More

Bhagvadgita 1-19, श्रीमद्भगवद्गीता १-१९

श्लोकः स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्। नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्।।१-१९।। सन्धि विग्रहः सः घोषः धार्तराष्ट्राणाम् हृदयानि व्यदारयत्। नभः च पृथिवीम् च एव तुमुलः  अभ्यनुनादयन्।।१-१९।। श्लोकार्थः सः  तुमुलः...

Read More

Close