Author: SanskritToday

Bhagvadgita 1-13, श्रीमद्भगवद्गीता १-१३

श्लोकः ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः। सहसैवाभ्यहन्यन्त स शब्दस्तुमुलो अभवत्।।१-२३।। सन्धि विग्रहः ततः शङ्खाः च भेर्यः च  पणव-आनक-गोमुखाः सहसा एव अभ्यहन्यन्त । सः शब्दः तुमुलः  अभवत्।।१-२३।। श्लोकार्थः ततः शङ्खाः च भेर्यः च...

Read More

Bhagvadgita 1-12, श्रीमद्भगवद्गीता १-१२

श्लोकः तस्य सञ्जनयन्हर्षं कुरुबृद्ध: पितामहः। सिंहनादं विनद्योच्चैः  शङ्खं दध्मौ प्रतापवान्।।१-१२।। सन्धि विग्रहः तस्य सञ्जनयन् हर्षम् कुरु-बृद्ध: पितामहः। सिंहनादं विनद्य उच्चैः  शङ्खं दध्मौ प्रतापवान्।।१-१२।। श्लोकार्थः तस्य...

Read More

Bhagvadgita 1-11, श्रीमद्भगवद्गीता १-११

श्लोकः अयनेषु च सर्वेषु यथाभागमवस्थिताः। भीष्ममेवाभिरक्षन्तु भवन्तः सर्वे एव हि।।२-२२।। सन्धि विग्रहः अयनेषु च सर्वेषु यथा-भागम्-अवस्थिताः। भीष्मम्  एव  अभिरक्षन्तु भवन्तः सर्वे एव हि।।२-२२।। श्लोकार्थः भवन्तः सर्वे एव हि ...

Read More

Bhagvadgita 1-10, श्रीमद्भगवद्गीता १-१०

श्लोकः अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ।।१-१०।। सन्धि विग्रहः अपर्याप्तम् तत्  अस्माकम् बलम् भीष्म-अभिरक्षितम् । पर्याप्तम्  तु इदम्  एतेषाम् बलम् भीम-अभिरक्षितम् ।।१-१०।।...

Read More

Bhagvadgita 1-9, श्रीमद्भगवद्गीता १-९

श्लोकः अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ।।१-९।। सन्धि विग्रहः अन्ये च बहवः शूराः मदर्थे त्यक्त-जीविताः । नाना-शस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः ।।१-९।। श्लोकार्थः अन्ये च बहवः...

Read More

Close