Author: SanskritToday

Bhagvadgita 1-3, श्रीमद्भगवद्गीता १-३

श्लोकः पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्। व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता॥१-३॥ सन्धि विग्रहः पश्य एतां पाण्डुपुत्राणां आचार्य महतीं चमूं व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता शब्दार्थः 1.3 पश्य behold, एताम्...

Read More

Bhagvadgita 1-2, श्रीमद्भगवद्गीता १-२

श्लोकः सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा। आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्॥१-२॥ सन्धि विग्रहः दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनः तदा आचार्यं उपसंगम्य राजा वचनम् अब्रवीत् । शब्दार्थः 1.2 दृष्ट्वा...

Read More

Bhagvadgita 1-1, श्रीमद्भगवद्गीता १-१

श्लोकः धृतराष्ट्र उवाच: धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः। मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय॥१-१॥ सन्धि विग्रहः धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवः मामकाः पांडवाः च एव किम् अकुर्वत संजय । शब्दार्थः 1.1...

Read More

Close