श्लोकः
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः।।३-५।।

सन्धि विग्रहः
न हि कश्चित् क्षणम् अपि जातु तिष्ठति अकर्मकृत्।
कार्यते हि अवशः कर्म सर्वः प्रकृतिजैः गणैः।।३-५।।

श्लोकार्थः
कश्चित् जातु क्षणम् अपि अकर्मकृत् न हि तिष्ठति।
प्रकृतिजैः गुणैः सर्वः हि अवशः कर्म कार्यते।

शब्दार्थः
3.5 न=nor हि=certainly कश्चित्=anyone क्षणम्=a moment अपि=also जातु=at any time तिष्ठति=remainsअकर्मकृत्=without doing something कार्यते=is forced to do हि=certainly अवशः=helplessly कर्म=workसर्वः=all प्रकृतिजैः=born of the modes of material nature गणैः=by the qualities

Meaning
3.5: No one, (for sure) even for a moment, remains without doing some action. All people surrender against their free will (avasah = loosing control) to the gunas of nature, which induce them to action.