श्लोकः
अजोऽपि सन्नव्ययात्मा भूतानामिश्वरोऽपि सन्।
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया।।४-६।।

सन्धि विग्रहः
अजः अपि सन् अव्यय-आत्मा भूतानाम् इश्वरः अपि सन्।
प्रकृतिम् स्वाम् अधिष्ठाय सम्भवामि आत्म-मायया।।४-६।।

श्लोकार्थः
(अहं) अजः अव्यय-आत्मा अपि सन्, भूतानाम् इश्वरः अपि सन्,
स्वाम् प्रकृतिम् अधिष्ठाय, आत्म-मायया सम्भवामि।

शब्दार्थः
4.6 अजः=unborn अपि=although सन्=being so अव्यय=without deterioration आत्मा=body भूतानाम्=of all those who are born इश्वरः=the Supreme Lord अपि=although सन्=being so प्रकृतिम्=in the transcendental form स्वाम्=of myself अधिष्ठाय=being so situated सम्भवामि=I do incarnate आत्म-मायया=by my internal energy

Meaning
4.6: Though I am unborn, imperishable and the Lord of beings -Isvarah, and established in my own nature, I myself come into being by My own māyā power.