Tag: Chapter 1

Hathayoga 1-35

चतुरशीत्यासनानि शिवेन कथितानि च । तेभ्यश्चतुष्कमादाय सारभूतं ब्रवीम्यहम् ॥ ३५॥ Chaturaśītyāsanāni śivena kathitāni cha Tebhyaśchatushkamādāya sārabhūtam bravīmyaham Śiva taught 84 âsanas. Of these the first four...

Read More

Hathayoga 1-34

Śavaâsana उत्तानं शबवद्भूमौ शयनं तच्छवासनम् । शवासनं श्रान्ति-हरं चित्त-विश्रान्ति-कारकम् ॥ ३४॥ Uttānam śabavadbhūmau śayanam tachchavāsanam Śavāsanam śrāntiharam chittaviśrāntikārakam Lying down on the ground,...

Read More

Hathayoga 1-33

हरति सकल-रोगानाशु गुल्मोदरादीन् अभिभवति च दोषानासनं श्री-मयूरम् । बहु कदशन-भुक्तं भस्म कुर्यादशेषं जनयति जठराग्निं जारयेत्काल-कूटम् ॥ ३३॥ Harati sakalaroghānāśu ghulmodarādīn Abhibhavati cha doshānāsanam śrīmayūram...

Read More

Hathayoga 1-32

Mayûraâsana धरामवष्टभ्य कर-द्वयेन तत्-कूर्पर-स्थापित-नाभि-पार्श्वः । उच्चासनो दण्डवदुत्थितः खे मायूरमेतत्प्रवदन्ति पीठम् ॥ ३२॥ Dharāmavashtabhya karadvayena Tatkūrparasthāpitanābhipārśvah Uchchāsano dandavadutthitah khe...

Read More

Hathayoga 1-31

इति पश्चिमतानमासनाग्र्यं पवनं पश्चिम-वाहिनं करोति । उदयं जठरानलस्य कुर्याद् उदरे कार्श्यमरोगतां च पुंसाम् ॥ ३१॥ Iti paśchimatānamāsanāghryam Pavanam paśchimavāhinam karoti Udayam jatharānalasya kuryād Udare...

Read More

Hathayoga 1-30

Paśchima Tâna प्रसार्य पादौ भुवि दण्ड-रूपौ दोर्भ्यां पदाग्र-द्वितयं गृहीत्वा । जानूपरिन्यस्त-ललाट-देशो वसेदिदं पश्चिमतानमाहुः ॥ ३०॥ Prasārya pādau bhuvi dandarūpau Dorbhyām padāghradvitayam ghrhītvā...

Read More

Hathayoga 1-28,29

Matsyaâsana वामोरु-मूलार्पित-दक्ष-पादं जानोर्बहिर्वेष्टित-वाम-पादम् । प्रगृह्य तिष्ठेत्परिवर्तिताङ्गः श्री-मत्य्सनाथोदितमासनं स्यात् ॥ २८॥ मत्स्येन्द्र-पीठं जठर-प्रदीप्तिं प्रचण्ड-रुग्मण्डल-खण्डनास्त्रम् । अभ्यासतः...

Read More

Hathayoga 1-27

Dhanurâsana पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि । धनुराकर्षणं कुर्याद्धनुर्-आसनमुच्यते ॥ २७॥ Pādāngghushthau tu pānibhyām ghrhītvā śravanāvadhi Dhanurākarshanam kuryāddhanurāsanamuchyate Having caught the...

Read More

Hathayoga 1-26

Uttâna Kûrmaâsana कुक्कुटासन-बन्ध-स्थो दोर्भ्यां सम्बद्य कन्धराम् । भवेद्कूर्मवदुत्तान एतदुत्तान-कूर्मकम् ॥ २६॥ Kukkutāsanabandhastho dorbhyām sambadya kandharām Bhavedkūrmavaduttāna etaduttānakūrmakam Having assumed...

Read More

Hathayoga 1-25

Kukkutâsana पद्मासनं तु संस्थाप्य जानूर्वोरन्तरे करौ । निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥ २५॥ Padmāsanam tu samsthāpya jānūrvorantare karau Niveśya bhūmau samsthāpya vyomastham kukkutāsanam Taking the...

Read More

Hathayoga 1-24

Kurmâsana गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः । कूर्मासनं भवेदेतदिति योग-विदो विदुः ॥ २४॥ Ghudam nirudhya ghulphābhyām vyutkramena samāhitah Kūrmāsanam bhavedetaditi yogavido viduh Placing the right ankle on the...

Read More

Hathayoga 1-23

Vîrâsana एकं पादं तथैकस्मिन्विन्यसेदुरुणि स्थिरम् । इतरस्मिंस्तथा चोरुं वीरासनमितीरितम् ॥ २३॥ Ekam pādam tathaikasminvinyaseduruni sthiram Itarasmimstathā chorum vīrāsanamitīritam One foot is to be placed on the thigh of...

Read More

Hathayoga 1-22

Gomukhaâsana सव्ये दक्षिण-गुल्कं तु पृष्ठ-पार्श्वे नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृतिः ॥ २२॥ Savye dakshinaghulpham tu prshthapārśve niyojayet Dakshineapi tathā savyam ghomukham ghomukhākrtih Placing the...

Read More

Hathayoga 1-21

Swastikaâsana जानूर्वोरन्तरे सम्यक्कृत्वा पाद-तले उभे । ऋजु-कायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥ २१॥ Jānūrvorantare samyakkrtvā pādatale ubhe Rjukāyah samāsīnah svastikam tatprachakshate Having kept both the hands under...

Read More

Hathayoga 1-20

वशिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः । अङ्गीकृतान्यासनानि कथ्यन्ते कानिचिन्मया ॥ २०॥ Vaśishthādyaiścha munibhirmatsyendrādyaiścha yogibhih angīkrtānyāsanāni kathyante kānichinmayā I am going to describe...

Read More

Hathayoga 1-19

अथ आसनम् हठस्य प्रथमाङ्गत्वादासनं पूर्वमुच्यते । कुर्यात्तदासनं स्थैर्यमारोग्यं चाङ्ग-लाघवम् ॥ १९॥ Atha āsanam hathasya prathamāngghatvādāsanam pūrvamuchyate kuryāttadāsanam sthairyamāroghyam chāngalāghavam Being the...

Read More

Hathayoga 1-18

तपः सन्तोष आस्तिक्यं दानमीश्वर-पूजनम् । सिद्धान्त-वाक्य-श्रवणं ह्रीमती च तपो हुतम् । slovenska-lekaren.com/ नियमा दश सम्प्रोक्ता योग-शास्त्र-विशारदैः ॥ १८॥ Tapah santosha āstikyam dānamīśvarapūjanam...

Read More

Hathayoga 1-17

अथ यम-नियमाः अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा धृतिः । दयार्जवं मिताहारः शौचं चैव यमा दश ॥ १७॥ Atha yamaniyamāh Ahimsā satyamasteyam brahmacharyam kshamā dhrtih dayārjavam mitāhārah śaucham chaiva yamā daśa The ten...

Read More

Hathayoga 1-16

उत्साहात्साहसाद्धैर्यात्तत्त्व-ज्ञानाश्च निश्चयात् । जन-सङ्ग-परित्यागात्षड्भिर्योगः प्रसिद्ध्यति ॥ १६॥ Utsāhātsāhasāddhairyāttattvajñānāścha niśchayāt janasangghaparityāghātshadbhiryogah prasiddhyati The following...

Read More

Hathayoga 1-15

अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः । जन-सङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति ॥ १५॥ Atyāhārah prayāsaścha prajalpo niyamāghrahah janasangaścha laulyam cha shadbhiryogo vinaśyati Yoga is destroyed by the following six...

Read More
Loading

Close