संस्कृत वाक्य अभ्यासः
~~~~~~
गतदिने सः बहु उग्र: जातः ।
= कल वह बहुत उग्र हो गया था ।
Yesterday he was very angry.
Вчора він був дуже злий.

मम कार्यालयम् आगत्य माम् अवदत्
= मेरी ऑफिस में आकर मुझसे बोला
Came to my office and told me
Прийшов до мого кабінету і сказав мені

  • सर्वप्रथमं मम कार्यम् कुरु ।
    = सबसे पहले मेरा काम करो
    Do my work first
    Зробіть першу свою роботу
  • त्वं सर्वेषां कार्यम् करोषि ।
    = तुम सबका काम करते हो ।
    You do all the work
    Ви виконуєте всю роботу
  • ममैव कार्यम् न करोषि ।
    = मेरा ही काम नहीं करते हो ।
    You do not do my work
    Ти не робиш моєї роботи
  • यावत् मम कार्यम् न भवति …
    = जब तक मेरा काम नहीं होता …
    Until I’m done …
    Поки я не закінчу …

*तावत् इतः अहं न गमिष्यामि ।
= तब तक मैं यहाँ से नहीं जाऊँगा ।
Till then I will not leave from here.
До того часу я не поїду звідси.

  • कति दिनानि अभवन् ….
    = कितने दिन हो गए ….
    How long has it been ….
    Як давно пройшло …
  • मम कार्यम् लम्बितम् अस्ति ।
    = मेरा काम लटका हुआ है ।
    My work is hanging.
    Моя робота висить.

अहम् अवदम्
= मैं बोला
I said

  • сказав я

महोदय , भवतः कार्यम् अभवत् ।
= महोदय, आपका काम हो गया ।
Sir, you are done.
Сер, ви закінчили.

गतदिने एव पत्रं प्रेषितम् ।
= कल ही पत्र भेज दिया ।
Just sent the letter yesterday.
Щойно надіслали листа вчора.

सः सज्जनः त्वरितमेव गृहम् अगच्छत् ।
= वह सज्जन तुरंत घर चला गया ।
The gentleman immediately went home.
Пан одразу пішов додому.

https://www.facebook.com/groups/214643672457937/