Sanskrit.Today (ST) is a tech platform for all Sanskrit seekers to meet with others and learn, read, spread Sanskrit. ST provides unique set of courses for beginners and content from various contributers to read Sanskrit. ST provides platform to interact and spread Sanskrit.

Online Courses

Unique series of lectures and contributions for all Sanskrit Seekers.
Right place to start for beginners.

Youtube Channel

Subscribe to channel for regular video updates on Sanskrit topics. Click on Bell icon at Youtube Channel for quick notifications.

Sanskrit Blog

Read Subhashitams, Stories, Hasyam, Simple sentences, General sanskrit articles from ST repository. Scroll down to see articles, categories, etc..

Sanskrit Forum

Great source Sanskrit knowledge. Forum to interact with other sanskrit seekers, ask any questions and answer, help other sanskrit seekers.

Sanskrit Dictionary

For all the levels of Sanskrit Students from Beginners to Advanced and to Scholars too. Continously enhanced via connected authentic sources.  Currently it shows data from 30+ dictionaries.

संस्कृतवाहिनी (SamskritaVaahini)

संस्कृतवाहिनी (SamskritaVaahini) is a simple sanskrit bot to deliver regular sanskrit content based on your subscription preferences (Of course it is free). You may receive one word or one shloka everyday.

Telegram Group

Connect with others via Sanskrit.Today Family telegram group.

Volunteer / Contribute

Great things in the world are achieved through support of people like you. There are various contribution options available.

Subhashitams

Latest

निबद्धव्य

न कश्चित् कस्यचित मित्रंन कश्चित् कस्यचित रिपु: ।अर्थतस्तु निबध्यन्तेमित्राणि रिपवस्तथा ।। न कोणी कोणाचा शत्रू असतो न कोणी कोणाचा मित्र . परिस्थितीवश लोक एकमेकांचे मित्र किंवा शत्रू बनतात . न कोई किसी का मित्र होता हैं , और न...

Simple Sentences

Latest

Haasyam

Latest

मशकः

एकदा रात्रौ बिमलः शयनं कर्तुं स्वप्रकोष्टं गतवान्।तदा एव एकः मशकः आगत्य तं दंशितवान्। तदा सः कुपितः सन् तं मशकं हन्तुम् उद्यतः अभवत्। अपिच सः हस्ते पादुकामेकां गृहीत्वा तस्य मशकस्य पृष्ठतः धावन् आसीत्। समस्तरात्रौ सः मशकं हन्तुं...

Stories

Latest

स्वामीभक्तः शुभ्रकः(अश्वः)

स्वामीभक्तः शुभ्रकः(अश्वः) च यवनाक्रमणकारिणः कुतुबुद्दीनस्य मृत्युः।। यवनाक्रमणकारी कुतुबुद्दीनः अजमेरस्य विद्रोहात् परं राजस्थानस्य अनेकेषु स्थानेषु नरसंहारं कारितवान् आसीत्। एवं परिस्थितौ तस्य कठोरविरोधः कृतः आसीत् उदयपुरस्य...

General

Latest

Palindromic Sentence

Amazing Sanskrit! The sentence ‘Able was I ere I saw Elba’ is often quoted as a great example of a palindromic sentence in English as it can be read in reverse too. This is said to be created in the 17th century. Now, consider...

Songs

Latest

Sagaram Sagariyam

सागरं सागरीयं नमामो वयम्, בלוג काननं काननीयं नमामो वयम्। पावनं पावनीयं नमामो वयम्, भारतं भारतीयं नमामो वयम्॥ पर्वते सागरे वा समे भूतले, प्रस्तरे वा गते पावनं संगमे। भव्यभूते कृतं सस्मरामो वयम्, भारतं भारतीयं नमामो वयम्॥ १॥ वीरता...

Bhagavad Gita

Latest

Bhagavadgita 11-39, श्रीमद्भगवद्गीता ११-३९

श्लोकः वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ ११-३९॥ सन्धि विग्रहः वायुः यमः अग्निः वरुणः शशाङ्कः प्रजापतिः त्वम् प्रपितामहः च । नमः नमः ते अस्तु...

  • Mantras Shlokas
  • Nyayavali
  • Simple Sentences
  • Haasyam

कराग्रे वसते लक्ष्मीः

🚩🚩🚩🚩🚩🚩🚩🚩🚩कराग्रे वसते लक्ष्मी करमध्ये सरस्वती।करमूले तु गोविन्द प्रभाते करदर्शनम्।। 🚩🚩🚩🚩🚩🚩🚩🚩🚩हाथोंके अग्रभागमें लक्ष्मी, मध्यमें श्री सरस्वती एवं हाथोंके मूलमें गोविंदका वास होता है । इसलिए प्रात: उठनेपर प्रथम हाथोंका दर्शन...

मशकः

एकदा रात्रौ बिमलः शयनं कर्तुं स्वप्रकोष्टं गतवान्।तदा एव एकः मशकः आगत्य तं दंशितवान्। तदा सः कुपितः सन् तं मशकं हन्तुम् उद्यतः अभवत्। अपिच सः हस्ते पादुकामेकां गृहीत्वा तस्य मशकस्य पृष्ठतः धावन् आसीत्। समस्तरात्रौ सः मशकं हन्तुं...

Hathayoga Pradipika

Popular

Hathayoga 1-27

Dhanurâsana पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि । धनुराकर्षणं कुर्याद्धनुर्-आसनमुच्यते ॥ २७॥ Pādāngghushthau tu pānibhyām ghrhītvā śravanāvadhi Dhanurākarshanam kuryāddhanurāsanamuchyate Having caught the...

Amarakosha

Latest

Recent Posts

निबद्धव्य

न कश्चित् कस्यचित मित्रंन कश्चित् कस्यचित रिपु: ।अर्थतस्तु निबध्यन्तेमित्राणि रिपवस्तथा ।। न कोणी कोणाचा शत्रू असतो न कोणी कोणाचा मित्र . परिस्थितीवश लोक एकमेकांचे मित्र किंवा शत्रू बनतात . न कोई किसी का मित्र होता हैं , और न...

Read More

दूरस्थोऽपि न दूरस्थ:

🎱🎱🎱🎱🎱🎱🎱🎱🎱 दूरस्थोऽपि न दूरस्थ:यो यस्य हृदि संस्थितः ।समीपस्थोऽपि दूरस्थ:यो यस्य हृदि न स्थितः ।।💙💙💙💙💙💙💙💙💙ज्या व्यक्तीला हृदयात स्थान असते ती व्यक्ती दूर असूनही जवळच असते आणि जिला हृदयात स्थान नसते ती व्यक्ती समोर असूनही बरीच दूर...

Read More

त्वं सर्वेषां कार्यम् करोषि

संस्कृत वाक्य अभ्यासः~~~~~~गतदिने सः बहु उग्र: जातः ।= कल वह बहुत उग्र हो गया था ।Yesterday he was very angry.Вчора він був дуже злий. मम कार्यालयम् आगत्य माम् अवदत्= मेरी ऑफिस में आकर मुझसे बोलाCame to my office and told...

Read More

मशकः

एकदा रात्रौ बिमलः शयनं कर्तुं स्वप्रकोष्टं गतवान्।तदा एव एकः मशकः आगत्य तं दंशितवान्। तदा सः कुपितः सन् तं मशकं हन्तुम् उद्यतः अभवत्। अपिच सः हस्ते पादुकामेकां गृहीत्वा तस्य मशकस्य पृष्ठतः धावन् आसीत्। समस्तरात्रौ सः मशकं हन्तुं...

Read More

स्वीकरोतु पञचलक्षरुप्यकाणि

युवकः–भवतः पुत्रीम् अहम्………… युवत्याः पिता—(चित्रपटस्य सदृशम्)अस्तु इतः पुरतः मा वदतुस्वीकरोतु पञचलक्षरुप्यकाणिअनन्तरं गच्छतु मे पुत्र्याः जीवनात् बहिर्।😡 युवकः—धन्यवादः पितृव्ययाय🙏🏻किन्तुअहं तु भवतः पुत्र्याः...

Read More

Subhashitam

🔶🔶🔶🔶🔶🔶🔶🔶🔶 मूलं भुजंगैः शिखरं विहंगैःशाखां प्लवंङ्गै कुसुमानि भृंगैः ।आश्चर्यमेतत् खलुचन्दनस्यपरोपकाराय सतां विभूतयः ॥💛💛💛💛💛💛💛💛💛चंदनाच्या झाडाच्या मूळंभोवती सापांनी वेढे घातलेले असतात तर शिखरावर पक्षी विश्रांती घेत असतात ....

Read More

Subhashitam

🌾🌾🌾🌾🌾🌾🌾🌾🌾 खलानां कण्टकानां चद्विविधैव प्रतिक्रिया ।उपानन्मुखभङ्गो वादूरतो वा विसर्जनम् ।।🎋🎋🎋🎋🎋🎋🎋🎋🎋दुष्ट व्यक्ती आणि काटे यांचा दोन प्रकारे प्रतिकार करता येतो. एकतर पादत्राणाने त्यांच्या तोंडावर प्रहार करणे किंवा त्यांना बघून...

Read More

स्वामीभक्तः शुभ्रकः(अश्वः)

स्वामीभक्तः शुभ्रकः(अश्वः) च यवनाक्रमणकारिणः कुतुबुद्दीनस्य मृत्युः।। यवनाक्रमणकारी कुतुबुद्दीनः अजमेरस्य विद्रोहात् परं राजस्थानस्य अनेकेषु स्थानेषु नरसंहारं कारितवान् आसीत्। एवं परिस्थितौ तस्य कठोरविरोधः कृतः आसीत् उदयपुरस्य...

Read More

संस्कृतं व्यावहारिकी भाषा भवेत्

संस्कृतं व्यावहारिकी भाषा भवेत् 😁😄😃😀😃😄😁😄😃😀 महिला– आपणिकभ्रातः! रक्तमरिचानि (लाल मिर्च) ददातु । आपणिकः (सेवकम्) — अरे हरित मरिचानि आनय । महिला— भोः भ्रातः! मया तु “रक्तमरिचानि” इति कथितम् आसीत् न तु...

Read More
Loading

Close