एक: व्यापारी आसीत्।स: ग्रामे लघु कुटीरे वसति स्म।एकदिनं रात्रि समय:।शीताकाल:।वृष्ठि अपि भवति स्म।
कंपमान: स:व्यापारी कुठीरस्य अन्ते एककोने उपविशति स्म।
किञ्चित् कालानन्तरं एक: उष्ठ्र: कुठीरसमीपे उपविशति स्म।शीतलात् कंपमान: अस्ति उष्ठ्र:।
एकगण्ठानंतरं शिरं कुठीरे प्रसार्य उपविषति स्म।
स:‌व्यापारिं “बहि:अधिकशीतलमस्ति।रक्षणाय एवं सिरं प्रसारयामि।अन्यथा मा चिन्तयतु।”
व्यापारि “चिन्तामास्तु।इतोपि अन्त: आगत्या उपविषतु।”इति वदति स्म।।
एतस्य व्यापारिण: दयालतां करुणां अवगच्छति स्म उष्ठ्र:।
मन्दं मन्दं कुटीरे प्रविश्य “हे व्यापारि।मम शरीरं बृहुत् ।स्थलं न पर्याप्तम्।कुठीरात् बहि:उपविशतु। अहं श्रान्न:अस्मि।निद्रां करोमि।”इति वदति स्म।
व्यापारी स्वस्य दोषमवगच्छति स्म। स्वस्यापेक्षया दानं प्रधम दुष्ठव्यापारम् इति चिन्तयन् एकेन दण्डेन तं उष्ठ्रं ताडयति स्म।
एवं भारतं सर्वेभ्य:।सर्वे अस्मधीया: इति चिन्तयित्वा सर्वेषां कृते शरणागतिं क्तवती भारतमाता।इदानीं अवगतवती ।झटिति किर्ययोचनां करोति स्म। ed-nederland.com