पौरुषम्

Published on 19 July 2020 08:37 AM

विहाय पौरुषं यो हि दैवमेवावलम्बते।

प्रासादसिंहवत् तस्य मूर्ध्नि तिष्ठन्ति वायसाः ॥

--यशस्तिलकचम्पूः ३.५०





विहाय पौरुषं यः हि दैवम् एव अवलम्बते। प्रासाद-सिंहवत् तस्य मूर्ध्नि तिष्ठन्ति वायसाः ॥





यो हि पौरुषं विहाय दैवम् एव अवलम्बते, तस्य प्रासाद-सिंहवत् मूर्ध्नि वायसाः तिष्ठन्ति ॥





जो मनुष्य-प्रयत्न को छोड़कर केवल भाग्य का ही आश्रय लेता है, उसके सिर पर, राजभवन के छत पर सिंह (के पुतले) के जैसे कौए बैठते हैं।





Crows sit on the head of the one who takes support of fate alone, leaving aside human effort, like the (statue) lion over the palace.





🌺🌿🌺🌿🌺🌿🌺
http://subhashita-deepashikha.blogspot.com/