एकः पथिकः भिक्षुकम् उक्तवान् भोः! भवान् किमर्थं भिक्षां याचते? भिक्षायाचनं उत्तमकार्यं नास्ति अतः एतत् त्यजतु।

भिक्षुकः- (पथिकम् उद्दिश्य) भवान् कदापि कमपि भिक्षां याचितवान् वा?

पथिकः- नैव, अहं कदापि भिक्षां न याचितवान्।

भिक्षुकः- तर्हि भवान् कथं वक्तुं शक्नोति यत् एतत् कार्यं उत्तमकार्यं नास्ति इति।
-प्रदीपः!