संस्कृतं व्यावहारिकी भाषा भवेत्

Published on 20 July 2020 02:50 PM

संस्कृतं व्यावहारिकी भाषा भवेत्





😁😄😃😀😃😄😁😄😃😀





महिला-- आपणिकभ्रातः! रक्तमरिचानि (लाल मिर्च) ददातु ।





आपणिकः (सेवकम्) --- अरे हरित मरिचानि आनय ।





महिला--- भोः भ्रातः! मया तु "रक्तमरिचानि" इति कथितम् आसीत् न तु हरितानि (=हरी)। शीघ्रताम् आचरतु ।





आपणिकः--- शीघ्रताम् कुरु भोः ! हरित मरिचानि आनय ।





महिला (क्रुद्धीभूय)--- अहं रक्तमरिचानि वाञ्छामि न तु हरितानि ।





आपणिकः--- महोदये ! अस्माकम् आपणे हरितमरिचानि सन्ति एव न ।





महिला--- तर्हि पुनरपि पुनः 'हरित' 'हरित' इति किमर्थं कथयति भवान् ?





आपणिकः--- "हरितः" तु अस्य सेवकस्य नाम अस्ति ।





महिला--- (आकुलीभूय= embarrassed) अस्तु वा ? Oh my God ! What a name ! एतत्तु नवीनं नाम अस्ति ।





😀😃😄😁😀😃😄😁😀😃😄😁😀😃😄😁😆😃😄





----KSG