संस्कृतं व्यावहारिकी भाषा भवेत्

😁😄😃😀😃😄😁😄😃😀

महिला– आपणिकभ्रातः! रक्तमरिचानि (लाल मिर्च) ददातु ।

आपणिकः (सेवकम्) — अरे हरित मरिचानि आनय ।

महिला— भोः भ्रातः! मया तु “रक्तमरिचानि” इति कथितम् आसीत् न तु हरितानि (=हरी)। शीघ्रताम् आचरतु ।

आपणिकः— शीघ्रताम् कुरु भोः ! हरित मरिचानि आनय ।

महिला (क्रुद्धीभूय)— अहं रक्तमरिचानि वाञ्छामि न तु हरितानि । rankhaya.com

आपणिकः— महोदये ! अस्माकम् आपणे हरितमरिचानि सन्ति एव न ।

महिला— तर्हि पुनरपि पुनः ‘हरित’ ‘हरित’ इति किमर्थं कथयति भवान् ?

आपणिकः— “हरितः” तु अस्य सेवकस्य नाम अस्ति ।

महिला— (आकुलीभूय= embarrassed) अस्तु वा ? Oh my God ! What a name ! एतत्तु नवीनं नाम अस्ति ।

😀😃😄😁😀😃😄😁😀😃😄😁😀😃😄😁😆😃😄

—-KSG