स्वर्गे लोके मूर्खाणां स्थानम्

Published on 9 January 2020 04:59 PM
एकस्य पुरुषस्य मृत्योः परं सः स्वर्गं गतवान्।

तत्र गत्वा सः स्वर्गस्य द्वारं नोदितवान्।

तदा एकः यमस्य अनुचरः तं पृष्टवान् किं त्वं विवाहितः आसीः ?

पुरुषः- आम्, अहं विवाहितः आसम्।

अनुचरः- तर्हि स्वर्गस्य अन्तः प्रवेष्टुं शक्नोति।

किञ्चित् कालानन्तरम् अन्यः एकः पुरुषः अपि स्वर्गं गतवान्।

त्वमपि सः अनुचरः पृष्टवान् किं त्वं विवाहितः आसीः?

सः उक्तवान् आम्! अहं तु द्विवारं विवाहं कृतवान् आसम्।

तदा सः अनुचरः उक्तवान्- त्वम् इतः अनुक्षणम् एव गच्छ!

स्वर्गे लोके मूर्खाणां स्थानं नास्ति।

-प्रदीपः!