स्वीकरोतु पञचलक्षरुप्यकाणि

Published on 20 July 2020 02:57 PM

युवकः--भवतः पुत्रीम् अहम्…………





युवत्याः पिता---(चित्रपटस्य सदृशम्)
अस्तु इतः पुरतः मा वदतु
स्वीकरोतु पञचलक्षरुप्यकाणि
अनन्तरं गच्छतु मे पुत्र्याः जीवनात् बहिर्।😡





युवकः---धन्यवादः पितृव्ययाय🙏🏻
किन्तु
अहं तु भवतः पुत्र्याः पुस्तकं नेतुमागतवानासीत्।
इदानीं नूतनं पुस्तकं तथैव नूतनं यानं च क्रेष्यामि।😜





दर्शना
😂🤦‍♀😂