कदाचित् anytime कभी भी
किञ्चित् little कुछ
किन्तु but परन्तु
किम् who, what, which क्या / कौन
किमर्थम् why किसलिए
शनिवासरे कदाचित् फलितांश: आगच्छति ।
SOMETIME on Saturday results will come.
प्रतिदिनं प्रातःकाले किञ्चित् योगाभ्यसं करोमि।
Daily morning I spend SOME time in Yoga.
किन्तु अद्य सायङ्काले योगाभ्यसं करोमि।
BUT today I will practice yoga in the evening.
भवान् किम् करोति ।
WHAT you do?
किमर्थम् समयं व्यर्थं करोति।
WHY you waste time.