श्लोकः
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत।।१-४०।।

सन्धि विग्रहः
कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः।
धर्मे नष्टे कुलम् कृत्स्नम् अधर्म अभिभवति उत।।१-४०।।

श्लोकार्थः
कुल-क्षये सनातनाः कुल-धर्माः प्रणश्यन्ति, उत धर्मे नष्टे
अधर्म  कृत्स्नम् कुलम् अभिभवति।

शब्दार्थः
1.40 कुल-क्षये=in destroying the family प्रणश्यन्ति=become vanquished कुल-धर्माः=the family traditionsसनातनाः=eternal धर्मे=religion नष्टे=being destroyed कुलम्=family कृत्स्नम्=whole अधर्म=irreligion अभिभवति=transforms उत=it is said

Meaning
1.40: With the ruin of the family, the eternal kula dharma is destroyed. When dharma is destroyed, the whole family turns to adharma.
Kula-dharmah – Established order of the family, family institution.
Dharma – Established order.