श्लोकः
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः।
स्त्रीषु तुष्टासु वार्ष्णेय जायते वर्णसङ्करः।।१-४१।।

सन्धि विग्रहः
अधर्म-अभिभवात्-कृष्ण प्रदुष्यन्ति कुल-स्त्रियः।
स्त्रीषु तुष्टासु वार्ष्णेय जायते वर्ण-सङ्करः।।१-४१।।

श्लोकार्थः
हे कृष्ण! अधर्म-अभिभवात् कुल-स्त्रियः प्रदुष्यन्ति।
हे वार्ष्णेय!  स्त्रीषु तुष्टासु वर्ण-सङ्करः जायते।

शब्दार्थः
1.41 अधर्म=irreligion अभिभवात्=having become predominant कृष्ण= O Krishna प्रदुष्यन्ति=become polluted कुल-स्त्रियः=family ladies स्त्रीषु=by the womanhood तुष्टासु=being so polluted वार्ष्णेय=O descendant of Vrishni जायते=comes into being वर्ण-सङ्करः=unwanted progeny.

Meaning
1.41: When Adharma prevails, O Krishna, the women of the family become morally corrupt, and when women are tainted, O Varsneya (Krishna), Varna Samkara comes into existence.
To this day in India, women bear the heavier burden than men in guarding morality and any scrofulousness on their part brings disproportionably erosive shame to the family.