श्लोकः
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन।
नरके नियतं वासो भवतीत्यनुशुश्रुम।।१-४४।।

सन्धि विग्रहः
उत्सन्न-कुल-धर्माणां मनुष्याणां जनार्दन।
नरके नियतम् वासः भवति इति अनुशुश्रुम।।१-४४।।

श्लोकार्थः
हे जनार्दन! उत्सन्न-कुल-धर्माणां मनुष्याणां
नरके नियतम् वासः भवति, इति अनुशुश्रुम।

शब्दार्थः
1.44 उत्सन्न=spoiled कुल-धर्माणां=of those who have the family traditions मनुष्याणां=of such menजनार्दन=O Krishna नरके=in hell नियतम्=always वासः=residence भवति=it so becomes इति=thus अनुशुश्रुम=I hae heard by disciplic succession.

Meaning
1.44: We have heard it said (by the learned) that those men, whose kula dharma is destroyed, O Janardana, would always dwell in hell ed-italia.com.