Bhagavadgita 1-45, श्रीमद्भगवद्गीता १-४५

Published on 14 February 2016 08:53 AM
श्लोकः
अहो बत महत्पापं कर्तुं व्यवसिता वयम्।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः।।१-४५।।

सन्धि विग्रहः
अहो बत महत् पापम् कर्तुम् व्यवसिताः वयम्।
यत् राज्य-सुख-लोभेन हन्तुम् स्वजनम् उद्यताः।।१-४५।।

श्लोकार्थः
अहो! बत, महत् पापम् कर्तुम् वयम व्यवसिताः यत्
राज्य-सुख-लोभेन स्वजनम् हन्तुम् उद्यताः।

शब्दार्थः
1.45 अहो=alas बत=how strange it is महत्=great पापम्=sin कर्तुम्=to perform व्यवसिताः=have decidedवयम्=we यत्=because राज्य-सुख-लोभेन=driven by greed for royal happiness हन्तुम्=to kill स्वजनम्=kinsmenउद्यताः=trying

Meaning
1.45: Alas! We have decided to commit great sins, by getting ready to kill our kinsmen because of greed for the pleasures of kingdom. Rājya-sukha-lobha: kingdom-pleasure-greed: greed for the pleasures of kingdom.