श्लोकः
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्।।१-४६।।

सन्धि विग्रहः
यदि माम् अप्रतीकारम् अशस्त्रं शस्त्र-पाणयः।
धार्तराष्ट्राः रणे हन्युः तत् मे क्षेमतरम् भवेत्।।१-४६।।

श्लोकार्थः
यदि शस्त्र-पाणयः धार्तराष्ट्राः अशस्त्रं अप्रतीकारम्
माम् रणे हन्युः तत् मे क्षेमतरम् भवेत्।

शब्दार्थः
1.46 यदि=even if माम्=me अप्रतीकारम्=without being resitant अशस्त्रं=without being fully equipped शस्त्र-पाणयः=those with weapons in hand धार्तराष्ट्राः=the sons of Dhritarashtra रणे=on the battlefield हन्युः=may kill तत्=that मे=for me क्षेमतरम्=better भवेत्=would be

Meaning
1.46: Better would it be for me, if the sons of Dhritrastra with weapons on hand were to kill me on the battlefield, while I, unarmed, offer no resistance.