श्लोकः
सञ्जय उवाच।
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपविशत्।
विसृज्य सशरं चापं शोकसंविग्नमानसः।।१-४७।।

सन्धि विग्रहः
सञ्जयः उवाच।
एवम् उक्त्वा अर्जुनः सङ्ख्ये रथ-उपस्थ उपविशत्।
विसृज्य सशरम् चापम् शोक-संविग्न-मानसः।।१-४७।।

श्लोकार्थः
सञ्जयः उवाच।
सङ्ख्ये एवम् उक्त्वा शोक-संविग्न-मानसः अर्जुनः
सशरम् चापम् विसृज्य, रथ-उपस्थ उपविशत्।

शब्दार्थः
सञ्जयः उवाच = Sanjaya Said
1.47 एवम्=thus उक्त्वा=saying अर्जुनः=Arjuna सङ्ख्ये=in the battlefield रथ=of the chariot  उपस्थ=on the seatउपविशत्=sat down again विसृज्य=putting aside सशरम्=along with arrows चापम्=the bow शोक=by lamentation संविग्न=distressed मानसः=with in the mind

Meaning
Sanjaya said:
1.47: Thus saying in the battlefield, Arjuna sat down on the seat of the chariot, laying aside his bow and arrow with his mind taken over by sorrow viagra uten resept.

ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायां योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे
अर्जुन-विषाद-योगः नाम प्रथमः अध्यायः ।।१।।