अथ दशमोऽध्यायः। विभूतियोगः।

श्लोकः
श्रीभगवानुवाच।
भूय एव महाबाहो शृणु मे परमं वचः।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया।।१०-१।।

सन्धि विग्रहः
भूयः एव महाबाहो शृणु मे परमम् वचः।
यत् ते अहम् प्रीयमाणाय वक्ष्यामि हित-काम्यया।।१०-१।।

श्लोकार्थः
हे महाबाहो! भूय एव मे परमम् वचः शृणु।
प्रीयमाणाय ते यत् अहम् हित-काम्यया वक्ष्यामि।

शब्दार्थः
10.1. भूयः=again एव=certainly महाबाहो=O mighty armed शृणु=just hear मे=Myपरमम्=supreme वचः=instruction यत्=that which ते=to you अहम्=I प्रीयमाणाय=thinking you dear to me वक्ष्यामि=say हित-काम्यया=for your benefit

Meaning
10.1: Sri Bhagavan said: O Mahā-bāho, hear again My supreme words, which I say to you for your good, for you are dear to Me.