श्लोकः
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते।।१०-१०।।

सन्धि विग्रहः
तेषाम् सतत-युक्तानाम् भजताम् प्रीति-पूर्वकम्।
ददामि बुद्धि-योगम् तम् येन माम् उपयान्ति ते।।१०-१०।।

श्लोकार्थः
(एवं) सतत-युक्तानाम् प्रीति-पूर्वकम् भजताम् तेषाम्
तम् बुद्धि-योगम् ददामि येन ते माम् उपयान्ति।

शब्दार्थः
10.10. तेषाम्=unto them सतत-युक्तानाम्=always engaged भजताम्=in rendering devotional service प्रीति-पूर्वकम्=in loving ecstasy ददामि=I give बुद्धि-योगम्=real intelligence तम्=that येन=by which माम्=unto me उपयान्ति=come ते=they

Meaning
10.10: To them who are continuously devoted, and worship Me with eternal love, I give Buddhi Yogam (Yoga of intelligence), by which they come to Me.